佛弟子文庫

六十四書

【佛光大辭典】  大字體  護眼色

印度通行之一切外典。出於佛本行集經卷十一。其梵名多依據普曜經(梵 Lalitavistara)。即:(一)梵天所說書(梵 Brāhmī),(二)佉盧虱吒書(梵 Kharostī),(三)富沙迦羅仙人說書(梵 Puskarasārī),(四)阿迦羅書(梵 Avgalipi),(五)懵伽羅書(梵 Vavgalipi),(六)耶懵尼書(梵 Yavanī),(七)鴦瞿梨書(梵 Avgulīyalipi),(八)耶那尼迦書(梵 Yānanikā),(九)娑伽婆書(梵 ?akārilipi),(十)波羅婆尼書(梵 Brahmavalīlipi),(十一)波流沙書(梵 Parusalipi),(十二)毗多荼書(梵 Vitadalipi),(十三)陀毗荼國書(梵 Drāvidalipi),(十四)脂羅低書(梵 Kinā(又 rā)rilipi),(十五)度其差那婆多書(梵 Daksinalipi),(十六)優伽書(梵 Ugralipi),(十七)僧佉書(梵 Sajkhynlipi),(十八)阿婆勿陀書(梵 Apāvrttalipi),(十九)阿[少/兔]盧摩書(梵 Anulomalipi),(二十)毗耶寐奢羅書(梵 Vyāmi?ralipi),(廿一)陀羅多書(梵 Daradalipi),(廿二)西瞿耶尼書(梵 Aparagodānilipi),(廿三)珂沙書(梵 Khāsyalipi),(廿四)脂那國書(梵 Cīnalipi),(廿五)摩那書(梵 Hūnalipi),(廿六)末荼叉羅書(梵 Madhyāksaravistaralipi),(廿七)毗多悉底書(梵名不詳),(廿八)富數波書(梵 Pusyalipi),(廿九)提婆書(梵 Devalipi),(三十)那伽書(梵 Nāgalipi),(卅一)夜叉書(梵 Yaksalipi),(卅二)乾闥婆書(梵 Gandharvalipi),(卅三)阿修羅書(梵 Asuralipi),(卅四)迦婁羅書(梵 Garudalipi),(卅五)緊那羅書(梵 Kijnaralipi),(卅六)摩睺羅伽書(梵 Mahoragalipi),(卅七)彌伽遮伽書(梵 Mrgacakralipi),(卅八)迦迦婁多書(梵 Kākarutalipi),(卅九)浮摩提婆書(梵 Bhaumadevalipi),(四十)安多梨叉提婆書(梵 Antarīksadevalipi),(四一)郁多羅拘盧書(梵 Uttarakurudvīpalipi),(四二)逋婁婆毗提訶書(梵 Pūrvavidehalipi),(四三)烏差波書(梵 Utksepalipi),(四四)膩差波書(梵 Niksepalipi),(四五)娑伽羅書(梵 Sāgaralipi),(四六)跋闍羅書(梵 Vajralipi),(四七)梨迦波羅低梨伽書(梵 Lekhapratilekhalipi),(四八)毗棄書(梵 Viksepalipi),(四九)多書(梵 Praksepalipi),(五十)阿[少/兔]浮多書(梵 Adbhutalipi),(五一)奢娑多羅跋多書(梵 ?āstrāvartalipi),(五二)伽那那跋多書(梵 Gananāvartalipi),(五三)優差波跋多書(梵 Utksepāvartalipi),(五四)尼差波跋多書(梵 Niksepāvartalipi),(五五)波陀梨佉書(梵 Pādalikhitalipi),(五六)毗拘多羅婆陀那地書(梵 Dviruttarapadasajdhilipi),(五七)耶婆陀輸多羅書(梵 Yāvadda?ottarapadasajdhilipi),(五八)末荼婆哂尼書(梵 Madhyāhārinīlipi),(五九)梨沙耶娑多波恀比多書(梵 Rsitapastaptā),(六十)陀羅尼卑叉梨書(梵 Dharanīpreksanīlipi),(六一)伽伽那卑麗叉尼書(梵 Gaganapreksanīlipi),(六二)薩蒱沙地尼山陀書(梵 Sarvausadhinisyandā),(六三)沙羅僧伽何尼書(梵 Sarvasārasajgrahanī),(六四)薩沙婁多書(梵 Sarvabhūtarutagrahanī)。 p1247

上篇:六十心 下篇:六十四梵音
佛教詞典全部欄目隨機文章
佛光大辭典

涅槃與有為非異不異

【涅槃與有為非異不異】 p0933   瑜伽六十五卷十五頁...

石榴

乃鬼子母神所持之果物。一切供物果子之中,石榴為上。...

阿羅漢成就眾多功德相

【阿羅漢成就眾多功德相】 p0782   瑜伽三十四卷二十...

頻婆娑羅王經

梵名 Bimbisāra-pratyudgammana。全一卷。宋代法賢譯...

無縫塔

(雜名)凡造塔用木或石疊累而成,故皆有縫棱級層,若...

十地品

(經名)華嚴經之品名。六十華嚴第二十二品,八十華嚴...

分位攝

【分位攝】 p0384 顯揚十四卷十頁云:分位攝者:謂諸蘊...

方便善巧波羅蜜多

【方便善巧波羅蜜多】 p0376 瑜伽七十八卷七頁云:謂諸...

調善死

【調善死】 p1338 瑜伽一卷十五頁云:清淨解脫死者,名...

虛妄分別雜染相

【虛妄分別雜染相】 p1169 辯中邊論上卷四頁云:今次當...

珂雪

(譬喻)如雪之白貝。以譬物之鮮白。玄應音義六曰:珂...

命根滅

【命根滅】 p0813   瑜伽八十四卷十一頁云:命根滅者...

【大藏經】佛說分別善惡所起經

佛說分別善惡所起經 後漢安息國三藏安世高譯 佛在舍衛...

【大藏經】大佛頂如來密因修證了義諸菩薩萬行首楞嚴經

卷一 如是我聞:一時,佛在室羅筏城祇桓精舍,與大比...

【大藏經】思惟略要法

思惟畧要法 姚秦三藏羅什法師譯 形疾有三:風、寒、熱...

【大藏經】般若波羅蜜多心經

般若波羅蜜多心經 唐三藏法師玄奘譯 觀自在菩薩行深般...

牛奶背後的苦難

想像一個生命,打從出生起直到死的那天,被對待像一台...

智者大師:觀無量壽佛經疏妙宗鈔

觀無量壽佛經疏妙宗鈔 天台智者大師 說 宋四明沙門知禮...

阿彌陀佛的慈愛超過世間父母

我們都要去理解阿彌陀佛的心,彌陀的心就是大慈悲心。...

外在的世界究竟從何而來

簡單地講就是我們一念心性的隨緣不變之體當中,個人的...

眾僧良福田,也是蒺藜園;罪福由此心,非前境過咎

《南山律在家備覽》中,有一條深刻地分析了當前一些居...

佛學常見辭彙(十一畫)

【假】 1.借的意思,諸法無實體,借他而有,故名假...

罪從心起將心懺,心若滅時罪亦亡

罪從心起將心懺,心若滅時罪亦亡。你的妄想的根被你拔...

念完《地藏經》,要給一切眾生迴向

【復次地藏。若未來世中。有諸國王及婆羅門等。能作如...